HomePEOPLESurya Dev Mantra: Chant These Sunday Mantras to Remove Obstacles and Attain...

Surya Dev Mantra: Chant These Sunday Mantras to Remove Obstacles and Attain Success in Life

Elevate Your Sundays: Harness Success with the Power of Surya Dev Mantras for a Life Free of Obstacles

Surya Dev Mantra: In accordance with the calendar, Sunday is dedicated to the worship of Lord Surya. On this day, rituals are performed to honor the revered Lord Surya, who holds a significant place among the Rigvedic deities. Offering water in a copper pot to the rising Sun on Sunday, adorned with red flowers, vermilion, Akshat, and sugar candy, is believed to bring relief from troubles and attract special blessings from Lord Sun.

 Lord Surya Mantra

“Namah Suryaya Shantaya Sarvaroga Nivaarine
Ayu rarogya maisvairyam dehi devah jagatpate“

Suryashtakam

ādidēva namastubhyaṃ prasīda mabhāskara
divākara namastubhyaṃ prabhākara namōstutē

saptāśva radha mārūḍhaṃ prachaṇḍaṃ kaśyapātmajaṃ
śvēta padmadharaṃ dēvaṃ taṃ sūryaṃ praṇamāmyahaṃ

lōhitaṃ radhamārūḍhaṃ sarva lōka pitāmahaṃ
mahā pāpa haraṃ dēvaṃ taṃ sūryaṃ praṇamāmyahaṃ

traiguṇyaṃ cha mahāśūraṃ brahma viṣṇu mahēśvaraṃ
mahā pāpa haraṃ dēvaṃ taṃ sūryaṃ praṇamāmyahaṃ

bṛṃhitaṃ tējasāṃ puñjaṃ [tējapūjyaṃ cha] vāyu mākāśa mēva cha
prabhuṃ cha sarvalōkānāṃ taṃ sūryaṃ praṇamāmyahaṃ

bandhūka puṣpasaṅkāśaṃ hāra kuṇḍala bhūṣitaṃ
ēka chakradharaṃ dēvaṃ taṃ sūryaṃ praṇamāmyahaṃ

viśvēśaṃ viśva kartāraṃ mahātējaḥ pradīpanaṃ
mahā pāpa haraṃ dēvaṃ taṃ sūryaṃ praṇamāmyahaṃ

taṃ sūryaṃ jagatāṃ nādhaṃ jnāna vijnāna mōkṣadaṃ
mahā pāpa haraṃ dēvaṃ taṃ sūryaṃ praṇamāmyahaṃ

sūryāṣṭakaṃ paṭhēnnityaṃ grahapīḍā praṇāśanaṃ
aputrō labhatē putraṃ daridrō dhanavān bhavēt

āmiṣaṃ madhupānaṃ cha yaḥ karōti ravērdhinē
sapta janma bhavēdrōgī janma karma daridratā

strī taila madhu māṃsāni hastyajēttu ravērdhinē
na vyādhi śōka dāridryaṃ sūryalōkaṃ sa gachChati

iti śrī śivaprōktaṃ śrī sūryāṣṭakaṃ sampūrṇaṃ

Surya Kavacham or Surya Kavacha Stotram 

shrunushva munishaardula suryasya kavacham shubham |
shariraarogyadam divyam sarva soubhaagyadaayakam ||

daidipyamaanam mukutam sfuranmakarkundalam |
dhyaatvaa sahastrakiranam stotrametadutdiryet ||

shiro me bhaaskaraha paatu lalaate me amitdyutihi |
netre dinamanihi paatu shravane vaasareshwaraha ||

ghraanam dharma dhrunihi paatu vadanam vedavaahanaha |
jihvaam me maanadaha paatu kantham me survanditaha ||

skamdhou prabhaakaram paatu vakshaha paatu janapriyaha |
paatu paadou dwaadashaatmaa sarvaangam sakaleshwaraha ||

suryarakshatmakam stotram likhitvaa bhoorjapatrake |
dadhaati yaha kare tasya vashagaahaa sarvasiddhayaha ||

susnaato yo japetsamyak yo adhite svastha maanasaha |
sa rogmukto dirghaayuhu sukham pushtim cha vindati ||

iti shri mad yaadnyavalkya muni virachitam surya kavacha stotram sampoornam ||

Keep watching our YouTube Channel ‘DNP INDIA’. Also, please subscribe and follow us on FACEBOOKINSTAGRAM, and TWITTER

Enter Your Email To get daily Newsletter in your inbox

- Advertisement -

Latest Post

Latest News

- Advertisement -